B 484- 4 Sacatuṣṭapāṇinīyaśikṣya

Manuscript culture infobox

Filmed in: B 484/4
Title: Sacatuṣṭapāṇinīyaśikṣya
Dimensions: 23.0 x 9.5 cm
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4118
Remarks:


Reel No. B 484/4

Inventory No. New

Title Sacatuṣṭapāṇinīyaśikṣya

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 9.5 cm

Binding Hole(s)

Folios 94

Lines per Folio 5–6

Foliation figures on the verso, in the left hand margin under the abbreviation śi. and in the right without abbreviation

ScribeMohanajīka

Date of Copying

Place of Copying

King

Donor

Owner/DelivererMotīrāma

Place of Deposit NAK

Accession No. 5/4118

Manuscript Features

On the front cover-leaf is written: gururājavijayarājaprapautraḥ gururājanagendrarājapautraḥ gururājalokarājaputraḥ gururājaherambarājamamadhyamabhrāto gururājo ko pustaka pustakam idaṃ samāsavakrasya paṇḍitarājagururājahemarājaśarmaṃo jñeyam


Excerpts

On exp. 23b is written: || jājīsurajarāmamotīrāmasyedaṃ pustakam || bṛhaspatisutargārhapatyasyedaṃ pusakam || On exposure 24b is written: On exp. 24b is written: || adha catuṣṭaprāraṃbhaḥ | On exposure 97 is written: || iti catuṣṭhaḥ samāptaṃ || double exposure of 9v–10r(exp. 12) 41v–42r, 45v–46r, 50v–51r, missing folio. 5 (exp. 29), 65,


Beginning

śrīgaṇeśāya namaḥ |

atha śikṣāṃ pravakṣāmi pāṇinīyaṃ mataṃ yathā ||

śāstrāṇḍaśvaṃ(!) tad vidyād yathokta‥vavedayoḥ |


prasiddham api śabdārtham avijñātam abuddhibhiḥ |

punar vyaktīkariṣyāmi vāca uccāraṇe vidhim ||


triṣābdhiś ca ‥‥‥rvā varṇās saṃbhavato matāḥ |

prāsate saṃskṛte cāpi svayaṃ proktā svayaṃbhuvā | (fol. 1v1–3)



End

atharvā | manuḥ | dadhyaṅ | ādityāḥ | sapta ṛṣayaḥ | devāḥ | viśvedevāḥ | sādhyāḥ | vasavaḥ | vājinaḥ | devapatnyo

devapatnya ity ekatriṃśat padāni | 6 agnir draviṇo dā aśvo vāyuḥ śyenośvinau ṣaṭ | ❁ (fol. 70r1–5)


«Sub-Colophon»

iti pañcamo ʼdhyāyaḥ | samātaḥ | saṃvan saptadaśe śate badhur ddaśe varṣenduṣaśūklādvādaśī guro(!) | upādevajīnena

mohanajīkena likhiteyaṃ pustikā | śivam astu lekhakapāṭhakayoḥ | śrīḥ | ❁ | śrīḥ ālohannamīnīpothī |

ḍhānovamaḍīmītākī | rādhīyasarasīño hī | (fol. 22v3–5)


Colophon

iti paṃcamo ʼdhyāyaḥ samāptaḥ | (fol. 70r5–6)


Microfilm Details

Reel No. B 484/4

Date of Filming 22-05-1973

Exposures 98

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 01-09-2010

Bibliography